This page has been fully proofread once and needs a second look.

भ्रान्त्या तु केचन तपः परुषं[^1] चरन्तो
 

मोक्षार्यय[^2] सिद्धमपि मोहंक्षमुपेक्षमाणा
 
:।
वेदेहपातंमपि ते ग्लयन्ति देहात.
 
न्
स्वस्मिन्[^3] प्रणश्यति भविष्यति कस्य मोक्षः २६
यहा

 
यद्वा
वेदविदादां मतेनतेन भवतस्तवतस्तत्त्वं किमप्युच्यते

येन स्यात्सुखमात्मनस्तदखिलैः कर्तव्य मेवाञ्ञ्जसा
मै

नै
वामुत्र तु भावि किञ्चन फलं दैत्यप्रभो को हि तद्

वेदेति श्रुतिरेव सा भगवती ब्रूते[^4] कुतस्तैते भयम् २७॥

 
इत्येव सत्यार्वं सन्यायं सदृष्टान्तं च तटस् सहान्तंच तटस्थत्[^5]तयेव प्रसक्तानु-

प्रसक्त्येव रहस्यतयेव अनुकम्पतयेवानुजिघृक्षयेव प्रति
-
पादयति दनुजशासने तमः प्रधानतथाया दनुजानां सुख-

प्रवणतथाया हृद‌यानां बद्धमौनतथाया भार्गवाचार्यस्य विश्वस
-
नीयतयांया मधुसूदनाकारस्य परिणततथाया सुपर्वगणकृता-
ना

मा
वश्यकतया भवितव्यताया दुर्लङ्‌ध्घ्यतया च विष्णुमायाया-
2.

 
[^1]
A.,M.- पुरुषाः

[^
2. ]T addis one more सिद्ध
 

[^
3. ]M - तस्मि
सन्निन
 
न्, A
 
-सस्मिन्
[^
4. ]A, M have gap for of
3.
ब्रू
[^5]
T- तटस्थयेव
 

 
[^
6. ]A,M.- कृतानाम्
 
PP
 

 
 
30
 

 
1