This page has not been fully proofread.

यन्नारायणदीक्षितेन्द्रतनुभूसाधारणं घुष्यते
यच्च श्री(युत) नीलकण्ठमखिनः सोदर्यतालक्षणम् ।
विद्वांसस्तदिदं समस्तमधुना श्रीकण्ठदासस्य मे
लक्ष्यन्तामतिरात्रयॉजिसे खिन:) पॉण्डित्यमत्यद्भुतम् ॥६॥
श्रूयते खलु बहुशस्तदितिहासपुराणादिषु साक्षा-
देव श्रुता अपि यदौरसास्तारकासुरस्य पुत्रा वित्रासित-
सुत्रामादयो विद्युन्मालितारकाक्षकमलाक्षनामानः
उद्यामानस्त्रयो विधिदत्तवरगर्विता निर शान्ययो-
रजतेहेममयानि त्रीणि पुराण्यधिवसन्तः श्रीन लोकान
सञ्चेरुरिति । तानि च पुराणि जङ्गन्मान्यद्भुतान्येव ।
 
1. Allmss. have
This is the emended reading.
 
gap
 
है. में वक्ष्यान्तम्
 
3. A. "याज'
 
4. Jhis is the am.heading.
All mss. have जभित:
 
5..A - पाण्डयर्त
 
6. A - श्रुतावपि
7. M. मदौरस:
 
8.M
 
W
 
व्यत्रासित
 
q. A omits ल
 
10. A - त्रिपुराणि
 

 
4
 
3