This page has not been fully proofread.

तथाहि -
 
1
 
क्रोधस्फारित सिंहनादचकित प्रक्रान्त शक्रादिम-
ब्रीडः स्तम्भित गुम्भिताञ्ञ्जलिशतः कान्यत्र ते विक्रमः।
खेलोदस्तमैदान्धकासरवरस्थायिभ्रमन्मस्तक -
 
भ्रूश्य द्दण्डधर प्रमुक्तकरुणाक्रन्दं कवा ते बलम् ॥१३
तत्कर्म वैध सकलमफलं केवलं नृणाम् !
अन्वयव्यतिरेकाभ्यां लौकिक्सरसफलाः क्रियाः ॥२४॥
स्त्र च शरीरस्थात्मान्तस्य चरतां भग्नुस्य
पुनरतुत्पत्तिं मोक्षस्य फलराजतां तस्य च दुःश्वासभिन्न-
सुखरूपता जानता मोक्ष एव यतितव्यम् । तदुपायश्च
निरन्तर सुखसाधन संपादनमेव । इदं चात्र रहस्यमवधेयम्
प्रातः खण्डितवनिताप्रसादनं सुतिरेव मध्याह्ने ।
नक्तं प्रियाङ्गनारतिरेषा दैनन्दिनी मुक्तिः ॥१५॥
 
2. Te- शङ्काति:
 
2. M - प्रीतः 2
 
१७ - वृद्ध र
3. A° मदान्धकासनवर-
स्थाविभ्रमन्मस्तक
 
Q
 
4. T- उत्पत्ति
50 डM- जनयिता
देत जनता
6. M - भक्ते
 
7..1M- प्रियाङ्‌भारति