This page has been fully proofread once and needs a second look.

तथाहि -
 
1
 
--
क्रोधस्फारित सिंहनादचकित प्रक्रान्त शक्रा[^1]दिम-
ब्

व्
रीडः[^2] स्तम्भित गुम्भिताञ्ञ्जलिशतः काक्वान्यत्र ते विक्रमः।

खेलोदस्तमैम[^3]दान्धकासरवरस्थायिभ्रमन्मस्तक -
 
-
भ्रूश्य द्दण्डधर प्रमुक्तकरुणाक्रन्दं क्व वा ते बलम् ॥१३
।।
 
तत्कर्म वैधं सकलमफलं केवलं नृणाम् !

अन्वयव्यतिरेकाभ्यां लौकिक्सरयस्सफलाः क्रियाः ४॥
स्त्र

एवं
च शरीरस्थायात्मान्तस्य च भङ्गुरतां भग्नुस्य
नस्य
पुनरतु[^4]त्पत्तिं मोक्षस्य फलराजतां तस्य च दुःश्वासखासंभिन्न-

सुखरूपतां जानता जानता[^5] मोक्ष एव यतितव्यम् । तदुपायश्च

निरन्तर सुखसाधन संपादनमेव । इदं चात्र रहस्यमवधेयम्

प्रातः खण्डितवनिताप्रसादनं सुतिप्रिरेव मध्याह्ने

नक्तं[^6] प्रियाङ्गनार[^7]तिरेषा दैनन्दिनी मुक्तिः ॥१५॥
 
2.

 
[^1]
Te- C- °शङ्काति:
 

[^
2. ]M - प्रीतः 2
 
१७
, TC- वृद्ध

[^
3. ]A-° मदान्धकासनवर-
स्थाविभ्रमन्मस्त
 
Q
 
कं
[^
4. ]T- उत्पत्ति
°
[^
50 ड]M- जनयिता
देत
,A- जनता

[^
6. ]M - भक्ते
 
तं
[^
7..1]M- प्रियाङ्‌भारति