This page has been fully proofread once and needs a second look.


कारी[^1]र्यादि फलमपि काकतालीयम्। अत एव तस्य क्वचित्
क्वचित्फलानुदयः। श्रुतिचोदितं कर्म सफलमिति वृथा-
विश्वासाः वैदिकाः परं तत्र क्रतुवैगुण्यं कल्पयन्ति।
 
इत्युपश्रुत्य मेधावी कमलाक्षस्तमाक्षिपत्।
ऐश्वर्यं नस्तपोलब्धं कथं कर्मणि निष्फले॥२२॥
 
इत्येवमाक्षिप्ते दुरात्मायं दुरुत्तरमाक्षिप्तवानितिं विचारयन्न-
प्यव्याकुलस्सन्तुष्टभार्गवाचार्यदृष्टः कथमुत्तरं भविष्यतीति
पर्याकुलेन नारदेन निरीक्षितमुखारविन्दो गो विन्द:
स्नयमान एव परिजहार। दानवराज मा मैवम प्राकृत[^2]स्येव
ब्रूमस्तवापि। तपश्चरणं वरप्रदानमिति अमरेर्मुनिभिश्च
कल्पेतो वञ्चनानार्य:। नहि दृष्टं कारण[^3]नन्तरेणेव[^4]
तवेश्वर्यलाभः। आवश्य[^5]कानन्यथासिद्धयुद्धजयसीमा-
क्रमादि[^*]भिरेव तत्सिद्धौ किं तपसा[^6]। युद्ध जया(दि)कं च
शौर्यबलादिकमेव[^*]। न च तावता प्रसजति जगदाधिपत्यस्य
सर्वसाधारणता। नहि त्वयीव क्वचिदस्ति दृष्टकारण किञ्चित्।
 
[^1]A,M- कायादि, T- कारीध्यादि, TC- कारीयादि, The reading is emended.
[^2]A,M- प्रकृतस्येव
[^3]A, M,T- करणमन्तरेण
[^4]A,T omit एव
[^5]A- भ्रूवश्यकान्, M-वश्यकान्
[^6] Madds तत्
*T treaks from क्रमादि upto एव