This page has not been fully proofread.

तेन चाचार्यवंचनन कमलाक्षमुखास्त्रयोऽपि तस्मिन्
पर स्थित ऐसि निर्विचिकित्सं विशश्वसुः। सोऽपि करणा-
पाटवधिया पुनः पुनर्विवक्षां कथयन- प्रतारितोऽस्मत्प्रति
षेधाद्वर तूणीभाव इति सविस्मयो दानवमन्त्री मौन-
माश्रितः ।
 
4
 

 
विश्वस्तेषु नरेन्द्रेष्ठ भार्गवे मौनमाश्रिते।
निःसपत्नं हरिर्वाक्य व्याजहार कुतूहली ॥ २२ ॥
राजन कुशाग्रमते तदस्थतयैव द्रष्टव्यम् । कर्मणः फल
वत्वे प्रमाणाभाव एवं निष्फलत्वे प्रमाणम् । श्रुतिस्मृतिशिष्ठा-
चारादि प्रत्यक्ष निष्फलत्वविरुद्धृतथा महाह्रदवद्विसाधक-
हेतु वदप्रनाणमेव ! न हि कचिदपि साङ् श्रत स्मार्तकर्मानुष्ठाता
सहस्रवर्षोव्याचे फलं पश्यति प्रेत्यभुञ्जत इति अत्यन्तम-
सदैव ! पश्यत एवं ध्वस्तस्य शरीरस्य नष्टघटस्येव पुन-
रुन्मज्जनं गगनकुंसुमरूपम्। शरीरभिन्नमपाणिपाद-
मचक्षुः श्रोत्रमघ्राण रसनमरूपनामधेयमात्मनामधेय
किञ्चिदिति कल्पनमहष्टकल्पन मिति अन्याय्यमेव
1. M.A- परस्मै
 
* of Mundakopanisad I.1.6. अचक्षुः श्रोत्रं तद्पाणिपादम्