This page has been fully proofread once and needs a second look.

तेन चाचार्यवंनेन कमलाक्षमुखास्त्रयोऽपि तस्मिन्
पर स्थित ऐ

पर[^1]स्मिन् पुं
सि निर्विचिकित्सं विशश्वसुः। सोऽपि करणा-

पाटवधिया पुनः पुनर्विवक्षां कथयन- न्-प्रतारितोऽस्मत्प्रति
-
षेधाद्वरं तूणीष्णींभाव इति सविस्मयो दानवमन्त्री मौन-

माश्रितः ।
 
4
 

 

 
विश्वस्तेषु नरेन्द्रेष्ठषु भार्गवे मौनमाश्रिते।

निःसपत्नं हरिर्वाक्यं व्याजहार कुतूहली २२

 
राजन कुशाग्रमते तस्थतयैव द्रष्टव्यम् । कर्मणः फल
-
वत्
त्वे प्रमाणाभाव एवं निष्फलत्वे प्रमाणम् । श्रुतिस्मृतिशिष्ठा-
टा-
चारादि प्रत्यक्ष दृष्टनिष्फलत्वविरुद्धृतथाधतया महाह्रदवद्विह्निसाधक-

हेतु वदप्रनाणमेव ! न हि कश्चिदपि साङ् श्रत गश्रौतस्मार्तकर्मानुष्ठाता

सहस्रवर्षोषजीव्याचेयपि फलं पश्यति प्रेत्यभुञ्जत इति अत्यन्तम-

दैव !देव। पश्यत एवं ध्वस्तस्य शरीरस्य नष्टघटस्येव पुन-

रुन्मज्जनं गगनकुंकुसुमरूपम्। शरीर[^*]भिन्नमपाणिपाद-

मचक्षुः श्रोत्रमघ्राण रसनमरूपनामधेयमात्मनामधे
यं
किञ्चिदिति कल्पनमहष्टकल्पन मिति अन्याय्यमेव

 
[^
1. ]M.,A- परस्मै
 

* of Mundakopanisad I.1.6. अचक्षुः श्रोत्रं तद्पाणिपादम्