This page has been fully proofread once and needs a second look.

पप्रच्छ पश्चात्सुखमार्गलुब्धः

स तार्क्ष्यकेतुं दनुवंशकेतु :

निरर्थक कर्म भवेद्य दीह

प्रमाणमेकं भगवन् वदेति ॥७॥
 

 
न्य भगवति मधुसूदने तंत्रतत्रो[^1]त्तरं विवक्षति सर्वकर्म

विशारदो नारद: प्रतीपवचसा भार्गवाचार्येणान्तरान्त-

रामभायमाशङ्कमानः स्वमातरं सरस्वतीमनुस्मृत्य मनसीद-

मवादीत्। देवि[^2] जगद्विताय किञ्चिद्विज्ञा[^3]पयामि -
-
 
यदा[^*] यदाय भार्गवः प्रतिकूलं विवक्षति
 
*
 

तदा त्वंमलवमम[^4] च स्नेहानुकूलेव निस्सर इति ९॥
 

 
अनन्तरं च-

वत्स श्रीकमलाक्ष तापस इति प्रश्नं वृथा मा कृथाः

सोऽयं दैत्यकुलान्तको मधुरिपुर्मायां विधाया[^5]गतः

इत्यंथं वक्ष्यति भार्गवे प्रचलिता वाचस्तु तस्थायाननात्

प्रश्नेनालमितः प्रमाणमपरं किं वास्य वाक्यादिति २०॥
 

 
 
[^1]M- तत्र तारं
[^2]A, M have मदपि for देवि
[^3]A- विज्ञापयान
[^
4 ]T - माय- मयि, omits च

[^
5. ]T- आगतमिति
 
2. M. "तंत्र ता
 
2. A, M have मदपि देवि
3.4 - विज्ञापयन
 

* यदा यदा भार्गवोऽयं will thbe better metrically.
 
26