This page has not been fully proofread.

1
 
वहौ प्रक्षिपन्ति निरर्थक्रमेव च प्रतिमाः पूजयन्तः
विद्यन्त इति तत्त्वमालोचयता मैदुपदेशमहिम्ना हसिल -
। ततश्चावामत्र नीतौ इति ।
 
मारब्धम्
 
इति मायामनुस्मृत्य ब्रुवाणे दान) वान्तके ।
कमलामो मनस्येवमकरोत्कालचोदितः ॥ ७ ॥
 
3
 
किं
 
1
 
लक्ष्यतेऽयं महात्मा । अस्य च वपुर्ब्रह्मवर्चसेन ज्वलति
बहुना वैशिष्ठवामदेव विश्वामित्रादिक नैक्माकारः।
अस्य च मतं कर्मनेष्फल्य प्रतिपादकमिति विरुद्धमेतत् ।
कथमिदं प्रमाण स्यात् । अथवा प्रमाणं भवेत् । युक्तिः
खलु भगवती सर्वदर्शनशरण्या । न हि परस्पर विरुद्धानि
1(निषेधमपि यजनीयसूत्राणि प्रमाणानि तद्यदि
प्रमाणं कर्मणां नैरर्थक्येऽपि तदा देहायास कराण्यमुनि
परित्यज्य सुखमासितुं शक्यमिति ।
 
4.M- पूजयत:
3. A,M. विद्युत
 
3.0M. नम
काम
 
4.M.
 
5. A - वसिष्ठो
 
6. M - वर 30 वा
 
7. M has a gap
 
8. 7-अप्रमाणानि
 
9. T- नैरर्थक्योऽपि
10. M - कार्याणि
 
WASTA
 
25