This page has been fully proofread once and needs a second look.

1
 
वहौ
वह्नौ प्रक्षिपन्ति निरर्थक्रमेव च प्रतिमाः पूजयन्तः
वि
[^1]
खि
द्यन्त[^2] इति तत्त्वमालोचयता मैदु[^3]पदेशमहिम्ना हसिल -
। ततश्चावामत्र नीतौ इति ।
 
तु-
मारब्धम्
 
। ततश्चावामत्र नीतौ इति।
 
इति मायामनुस्मृत्य ब्रुवाणे दा(न) वान्तके

कमलामोक्षो मनस्येवमकरोत्काल[^4]चोदितः ॥ ७ ॥
 
3
 
किं
 
1
 

 
लक्ष्यतेऽयं महात्मा । अस्य च वपुर्ब्रह्मवर्चसेन ज्वलति

किं
बहुना वैशिष्ठ[^5]वामदेव विश्वामित्रादिषु नैक्माकारः।

अस्य च मतं कर्मनेनैष्फल्य प्रतिपादकमिति विरुद्धमेतत्

कथमिदं प्रमाणं स्यात् । अथवा[^6] प्रमाणं भवेत् । युक्तिः

खलु भगवती सर्वदर्शनशरण्या । न हि परस्पर विरुद्धानि
1

…[^7]….
(नि)षेधमपि यजनीयसूत्राणि प्रमाणानि[^8]। तद्यदि

प्रमाणं कर्मणां नैर[^9]र्थक्येऽपि तदा देहायास करा[^10]ण्यमुमूनि

परित्यज्य सुखमासितुं शक्यमिति
 
4.

 
[^1]
M- पूजयत:
3.

[^2]
A,M. विखिद्युत
 
यत
[^
3.0M. नम
]M- मम
[^4]M-
काम
 
4.M.
 

[^
5. ]A - वसिष्ठो
 

[^
6. M - वर 30 वा
 
]M- वर for वा
[^
7. ]M has a gap
 
.
[^
8. 7-]T- अप्रमाणानि
 

[^
9. ]T- नैरर्थक्योऽपि

[^
10. M ]M- कार्याणि
 
WASTA
 
25