This page has not been fully proofread.

तंत्रान्तरे नगरपालगणस्सशिष्यं
तं शाईपाणिमवलोक्य महाद्भुतेन ।
नीत्वासुरेश्वरसभामवदत्तथा तौ
देवाग्निहोत्रशरणे क्षणतो हसन्तौ ॥४॥
 
तेजो विदितमाहात्म्यौ तौ निवेश्य वरासने।
स्निग्धगम्भीरया वाचा व्याजहा रासुरेश्वरः ॥५॥
कौ युवां दिव्य पुरुषों कुतस्त्यौ किंसमाश्रयौ।
हसथः किंनिमित्तं वा देवाग्नि शरणेक्षणात् ॥ ६॥
इति तेन प्राभवसावज्ञकटाक्षवलयेनानुभुक्तो लब्धा-
वसरस्सरोजनाभ इदमवादीत । दानवराज सङ्ग्रहेणेद -
अवधारय। आवां निर्धारित निखिलजगदर्थतत्त्वों
पराकृतपरमत सिद्धान्तौ स्वेच्छया सर्वत्र सञ्चरन्तौ
मुनीन्द्राविति! अयं चास्मच्छिष्यस्सैर्वन कलहमूलं
नारद दवेत्यनृतं नारद एव । अनेन च देशकालगनभिशेन
हन्त कथमत्रत्या लोकजीवनान्येव घृतक्षीरदधिमुखानि
 
1. A - दिवां
2.5M - संवया
 
K
 
२- स्वधा
 
3.A - सर्वकलहमूलঃ
 
1
 
4-A- कथमन्त्रन्यालो कमिवनान्येव
M- क्रम मंत्रद्युलोक निवनान्येव
 
4