This page has been fully proofread once and needs a second look.

तंत्रान्तरे नगरपालगणस्सशिष्यं

तं शार्ङ्गपाणिमवलोक्य महाद्भुतेन ।

नीत्वासुरेश्वरसभामवदत्तथा तौ

देवाग्निहोत्रशरणे क्षणतो हसन्तौ ॥४॥
 

 
तेजो विदितमाहात्म्यौ तौ निवेश्य वरासने।

स्निग्धगम्भीरया वाचा व्याजहा रासुरेश्वरः ॥५॥

 
कौ युवां[^1] दिव्य पुरुषोंषौ कुतस्त्यौ किंसमाश्रयौ।

हसथः किंनिमित्तं वा देवाग्नि शरणेक्षणात् ६॥

 
इति तेन प्राभवसावज्ञकटाक्षवलयेनानुभुयुक्तो लब्धा-

वसरस्सरोजनाभ इदमवादीत्। दानवराज सङ्ग्रहेणेद -
-
वधा(र)य। आवां निर्धारित निखिलजगदर्थतत्त्वों
वौ
पराकृतपरमत सिद्धान्तौ स्वेच्छ[^2]या सर्वत्र सञ्चरन्तौ

मुनीन्द्राविति! अयं चास्मच्छिष्यस्सैर्वत्र[^3] कलहमूलं
नारद द

नारद इ
वेत्यनृतं नारद एव । अनेन च देशकालगलानभिशेन
ज्ञेन
हन्त कथम[^4]त्रत्या लोकजीवनान्येव घृतक्षीरदधिमुखानि
 

 
[^
1. ]A - दिवां

[^
2.5]M - संवया
 
K
 
२- स्वधा
 
- सेवया, A- स्वेया
[^
3.]A - सर्वकलहमूलঃ
 
1
 
ल:
[^
4-]A- कथमन्त्रन्यालो कमिवनान्येव
, M- क्रम मंयमत्रद्युलोक निमिवनान्येव
 
4