This page has not been fully proofread.

देवतरुपञ्चपल्लवानि कल्पद्रुममूलं हरिचन्दनत्वचः
पारिजातंबीजानि मन्दारमुकुलानि सन्तान फलानि
च प्रेष्यन्तामिति नन्दनवनपालकानाम् इन्द्राण्यापि
कामधेनवनवनीत प्रेभ्यतामिति च गणकान्नियुञ्जानेषु
वैद्यजनेषु समयाला भकण्ठस्तिमितबदुविधराजकार्येऽपि
भार्गवाचार्ये प्रकाशित दिगन्त नवरत्न किरणप्ररोह भद्र-
पीठमर्थिरुरोह । तत्र च क्षणे राजगृहामिर्गच्छद्विरानयद्धि-
गजलरंगादिक किनपि किमनि कर्णाकर्णयद्विगीवयद्भि
रागच्छतो विचिन्वद्भिरभितोऽपि मसंभ्रमप्रचारैरखिलै
रेव पौरैरखिलमपि कर संक्षभितमासीत् ।
 
6
 
तत्पश्चादवकर्ण्य दानवपति भद्रासनार्थासन
चारैस्तत्सहजौ बलेन महता स्वस्मात्पुरान्निर्गतौ ।
द्वारे च त्वरमाणसाञ्जलिकश पक्रान्तदौवारिका-
उत्तिष्ठन्निकटस्थ
दैत्यनिवहं पार्श्वं प्रभोरागतौ ॥ ३ ॥
 
-
 

 
1.M, Tomit नव
 
2. Momits च. Allmss.
बतब इति
 
3. A, 1M - समथापभा
 
4.TA.M. कर्ण
 
5.M- अधिरोह
 
6. A omits उलू
 
7. A,M - चातै:
 
8. M. T . अस्मात
 
23