This page has been fully proofread once and needs a second look.

देवतरुपञ्चपल्लवानि कल्पद्रुममूलं हरिचन्दनत्वचः

पारिजातंबीजानि मन्दारमुकुलानि सन्तान फलानि

च प्रेष्यन्तामिति नन्दनवनपालकानाम् इन्द्राण्यापि

कामधेनवनुनव[^1]नवनीतं प्रेभ्ष्यतामिति च गणकान्नियुञ्जानेषु

वैद्यजनेषु सम[^3]याला भकण्ठ[^4]स्तिमितबदुहुविधराजकार्येऽपि

भार्गवाचार्ये प्रकाशित दिगन्त नवरत्न नवरत्नकिरणप्ररोहं भद्र-
रं-
पीठमर्थिधिरुरोह [^5]। तत्र च क्षणे राजगृहामिन्निर्गच्छद्विभिरानयद्धि-

र्
गजलरंतुरगादिकं किपि किमनिपि कर्णाकर्णयद्विगीवयद्भि
रुद्ग्रीव[^6]यद्भि-
रागच्छतो विचिन्वद्भिरभितोऽपि संभ्रमप्रचारैरखिलै
-
रेव पौरैरखिलमपि करपुरं संक्षुभितमासीत्
 
6
 

 
तत्पश्चादवकर्ण्य दानवपतितिं भद्रासनार्थास
नं
चारै[^7]स्तत्सहजौ बलेन महता स्व[^8]स्मात्पुरान्निर्गतौ

द्वारे च त्वरमाणसाञ्जलिकरा पक्रान्तदौवारिका-

वु
त्तिष्ठन्निकटस्थ
दैत्यनिवहं पार्श्वं प्रभोरागतौ
 
-
 

 

 
 
[^
1.]M, T omit नव
 
॰नव॰
[^
2. ]M omits च., All mss.
बतब
and इति
 

[^
3. ]A, 1M - समथाया भा
 

[^
4.]T,A.,M. - ॰कर्ण
 

[^
5.]M- अधिरोह
 

[^
6. ]A omits उलू
 
त्
[^
7. ]A,M - चातै:
 

[^
8. ]M. ,T .- अस्मा
 
23
 
त्