This page has not been fully proofread.

शङ्खदुन्दुभिमृदङ्गढक्कांझर्झरादिकेषु वादित्रवादकेषु
संसंभ्रमभ्रान्तचामशदिराजचिह्नग्रहणसमाकुलेषु भृत्य -
कुलेषु प्रसीदेदय कस्यचिदिति समुद्धृतहारकुण्डलकेयूर -
कटकमकुटहाट काम्बरशतेषु कोशाधिकृतेषु कुंध्येदय
कस्मैचिदिति दण्डताडनीकटङ्कङ्खलादिधरेषु वेत्र धरेषु प्रतिध
भ्रमितमणिदण्डमण्डलाहतदनुज को टिकोटीरचलितस्फुलिङ्ग-
विद्योतित गगनाङ्कणेषु दौवारिकगणेषु त्वरितं बहिर्निर्गत्य
धावत रे विद्युन्मालितारकाक्षयोर्विज्ञापयत भद्रासनासीनं
राजानम्। प्रतिशत के दनुजेन्द्रा गच्छतान्तस्सप्ततापसाः
न का चिदय रे देवजातिरहो राजप्रसादसमयाकाङ्क्षी पुरन्दरो
इप्य मन्दभाग्यो नाथात इति वदत्सु ससंभ्रमर्गलागतेषु
चांवसराधिकृतेषु कार्यवशादद्य त्रिमूर्तिचीटिका प्रसक्तौ
पूर्वलेखनीय राजनाम देवनाम वेति संशयव्यग्रेषु लेखक -
वर्गेष्ठ लिखत रे चीटिका किञ्चिदन्तः पुरे चिकित्सितं
 
2. कुध्येय
2.1M. तामनीराधलादि
3. A. M - प्रतिव
 
4.Momics द्य
 
5. MA- आगतेषु
6. A, Tomit च
 
7. M - अवसाधिकृतेषु
8. A लिखतर
रेल - लिखित रे
 
22