This page has been fully proofread once and needs a second look.

शङ्खदुन्दुभिमृदङ्गढक्कांकाझर्झरादिकेषु वादित्रवादकेषु
सं

संभ्रमभ्रान्तचामरादिराजचिह्नग्रहणसमाकुलेषु भृत्य -
-
कुलेषु प्रसीदेदयं कस्यचिदिति समुद्धृतहारकुण्डलकेयूर -
-
कटकमकुटहाट काम्बरशतेषु कोशाधिकृतेषु कुंक्रुध्येदय
[^1]दयं
कस्मैचिदिति दण्डता[^2]डनीकटङ्कशृङ्खलादिधरेषु वेत्र धरेषु प्रति
[^3]द्य-
भ्रमितमणिदण्डमण्डलाहतदनुज को टिकोटीरचलितस्फुलिङ्ग-

विद्योतित गगनाङ्कणेषु दौवारिकगणेषु त्वरितं बहिर्निर्गत्य

धावत रे विद्युन्मालितारकाक्षयोर्विज्ञापयत भद्रासनासीनं

राजानम्। प्रतिविशत केरे दनुजेन्द्रा गच्छतान्तस्सप्ततापसाः

न का चिदद्य रे देवजातिरहो राजप्रसादसमयाकाङ्क्षी पुरन्दरो
इप्य
-
ऽप्यद्य[^4]
मन्दभाग्यो नाथायात इति वदत्सु ससंभ्रमर्गलागता[^5]गतेषु
चांवसरा

चाव[^6]सरा[^7]
धिकृतेषु कार्यवशादद्य त्रिमूर्तिचीटिका प्रसक्तौ

पूर्वलेखनीयं राजनाम देवनाम वेति संशयव्यग्रेषु लेखक -
-
वर्गेष्ठषु लिखत[^8] रे चीटिकाकां किञ्चिदन्तः पुरे चिकित्सितं
 
2. कु

 
[^1]A- क्रु
ध्ये
यं
[^
2.1]M. - ॰तामनीराधश्रघलादि

[^
3. ]A. ,M - प्रतिव
 
- प्रतिश्व॰
[^
4.]M omics द्य
 

[^
5. ]M,A- आगतेषु

[^
6. ]A, Tomit च
 

[^
7. ]M - अवसाधियिकृतेषु

[^
8. ]A- लिखतर
रेल
, M- लिखित रे
 
22