This page has been fully proofread once and needs a second look.

द्वितीय आश्वासः
 

 
प्रागेव यो महा [^1]नायस्स भूयो मायया वृतः

नारदानुगतो बुद्धरूपी पातु रमापतिः
 

 
तदनु दनुजशासन स्त्रिपुरदान वमोहना मोह शास्त्र -
-
मुत्पाव्द्य बुद्धरूपधरमानस्समान[^2]रूपनारदानुगम्यमान स्त्रिष्ठ
षु
पुरेषु जगा
 
म।
 
तत्राग्निहोत्रशरणानि महासुराणा-

मत्युन्नतानि च तथायतनानि शम्भोः

दृष्ट्वा सहासमितरेतरदत्तहस्त-

तालौ विचेरतुरिनौ पश्मौ पुमांसौ ॥२॥

तस्मिन्नेव समये समापितपूर्वाह्कृत्यः पूर्वदेवेश्वरोऽपि

समाराधितेश्वरः पुरस्सरदन्त:[^3]पुरं त्रिलोकपण्यमान-

त्रैलोक्यविजयापदानस्सदानवः कुञ्जरगति: मन्द मन्द-
दं मन्द-
मन्तःपुरान्निर्गत्य गद्यपैन्पद्यात्मक स्तुतिपाठमुखरेषु वन्दि
-
मागधवरेषु जय जीव वर्धस्व पालय चराचरमित्याशीर्वाद
-
वाचालेषु वृद्धजालेषु राजदर्शनकुतूहलातिशयवादित-

 
[^1]T- महामायी
[^
2. महानाधी
]A- ॰समानरूपा॰
[^
3.] All mss. add पुर
 
2. A- समानरू
॰पुर॰
[^4]T- ॰
पा "
4. T-पाघ
 
21
 
a la kipenginjilan, jf gevaziga
 
द्य॰