This page has been fully proofread twice.

इति मधुरिपुर्मन्त्रं देवैर्विधाय स तैः समं
सुरसि[^1]रितटे चेष्ट्वा घोराभिचारविधानतः।
क्रतुशिखिसमुद्भूतान् भूतान[^2]नेकविधानथ
न्यदिशदभित[^3]स्तेजो हर्तुं पुरत्रयवासिनाम्॥२२॥
 
इति भरद्वाजकुलजलधिकौस्तुभ श्रीमदद्वैतविद्या-
चार्यश्रीकण्ठमतनिर्वाहधूर्वह चतुरधिकशतप्रबन्ध-
निर्मित्यलङ्कर्मीणश्रीमदप्पय्यदीक्षितसोदर्यश्रीमदाच्चान्
दीक्षितपौत्रस्य श्रीनारायणदीक्षितात्मजस्य श्रीमदतिरात्र
याजिनः कृतिषु त्रिपुरविजयनाम्नि चम्पूकाव्ये
मुकुन्दस्य सन्दर्शनं नाम प्रथमाश्वासः ।
 
 
[^1]T.C.- सुनगरीतटे चेष्टवायोरभिचार॰
[^2]T- भूतान्वितानेक॰
[^3]T- अभितस्मै