This page has been fully proofread once and needs a second look.

इति मधुरिपुर्मन्त्रं देवैर्विधाय स तैः स
मं
सुरसि[^1]रित हाटे चेष्ट्वा घोराभिचार विधानतः।

क्रतुशिविखिसमुद्भूतान् भूता भूता[^2]नेकविधाने क विधालय

न्यदिशदभितैत[^3]स्तेजो हर्तुं पुस्त्रयवासिनाम् २२॥
 

 
इति भरद्वाजकुलजलधिकौस्तुभ श्रीमदद्वैतविद्या-

चार्य श्रीकण्ठमत निर्वाहपूर्वाधूर्वह चतुरधिकशतप्रबन्ध-

निर्मित्यलङ्कर्मीणश्रीमदप्पय्यदीक्षित सौदर्य सोदर्यश्रीमदा च्चा
न्
दीक्षित पौत्रस्य श्रीनारायणदीक्षितात्मजस् श्रीमदतिशत्र
रात्र
याजिनः कृतिषु त्रिपुरविजयनाम्नि चम्पूकाव्ये

मुकुन्दस्य सन्दर्शनं नाम प्रथमाश्वासः ।
 

 
 
[^
1. ]T.C.- सुनगरीतटे चेष्टवायोरभिचार
 

[^
2. ]T: भ- भूतान्वितानेक
 

[^
3. ]T.
 
- अभितस्मै
 

 
0
 
20