This page has been fully proofread once and needs a second look.

किञ्च
 
--
कर्णाभ्यर्णनिविष्टषृमुष्टिसुदृढव्याकृष्टषृसर्पेश्वरं

ज्यानम्रामरशैल मौलिनिपतहिद्दिक्पालपुर्यषृकम् ।

व्ण्याद् विश्वमकाण्डसंकुल[^1]वलत्क्रूर प्रकाराजल-

ज्वालान्त: कबलीकृतासुरपुरं घोरं पुरारे: स्मितम् ॥३॥
 
3
 

 
श्रेयसां यद[^2]पादानमपदानं पुर[^3]द्रुहः ।

चम्बुबुं[^3] करोमि तदिदमम्ब वाणि प्रसीद मे ॥४॥
 

 
आस्ते तत्फलमादिमं भगवतः शंभीभो: प्रसादो महा-

नन्यच्चास्य[^5] हि नान्तरीयकतया सिद्धयेत् प्रबन्धस्य नः
 
1
 

दोषं[^6]
(काक)ञ्चन लेशत: कुहचिदप्यन्विच्छतः खिद्यतो

दृश्यं यम्न्मलिनं खलस्य वदनं मात्सर्यतः शीर्यतः ॥ull
 
2. 4.

 
[^1] A- °
संकुवल
:
त्
M-°
संकुवलयतः
 
त्
The reading chosen is
.
in accordance wwith
th
 
the E
e expression on AsĀśvāsasay,
 
यं
v.
[^2] M- य
दपादाभमपदा भं
 
2.

[^3]
M
 
3. M.
- पुरं दुहः
 
A
 

[^
4.1] M.- चम्बकरोम

[^
5.] M.- यञ्चास्य हि
 

[^
6.] M - दोषः
 

[^
7.] All mss. have किञ्चन
 
This is the em.
 
reading.