This page has not been fully proofread.

किञ्च
 
कर्णाभ्यर्णनिविष्टमुष्टिसुदृढव्याकृष्टसर्पेश्वरं
ज्यानम्रामरशैल मौलिनिपतहिक्पालपुर्यटकम् ।
अव्याद विश्वमकाण्डसंकुलवलत्क्रूर प्रकाशजल-
ज्वालान्तर कबलीकृतासुरपुर घोरं पुरारे: स्मितम् ॥३॥
 
3
 
श्रेयसां यदपादानमपदानं पुरद्रुहः ।
चम्बु करोमि तदिदमम्ब वाणि प्रसीद मे ॥४॥
 
आस्ते तत्फलमादिमं भगवतः शंभी: प्रसादो महा-
नन्यच्चास्य हि नान्तरीयकतया सिद्धयेत प्रबन्धस्य नः ।
 
1
 
(काञ्चन लेशत: कुहचिदप्यन्विच्छतः खिद्यतो
दृश्यं यम्मलिनं खलस्य वदनं मात्सर्यतः शीर्यतः ॥ull
 
2. 4. संकुवलत
: संकुवलयतः
 
The reading chosen is
.in accordance wwitth
 
the Expression on Asvasay,
 
यंदपादाभमपदा भं
 
2. M
 
3. M. पुरं दुहः
 
A
 
4.1M. चम्बकरोम
5. M. यञ्चास्य हि
 
6. M - दोषः
 
7. All mss. have किञ्चन
 
This is the em.
 
reading.