This page has been fully proofread once and needs a second look.

के
 
तदिदानीमियदेव कर्तव्यम्! विविधाभिचारप्रवर्तनेन

प्रथममस्माभिस्त्रिपुरदानवानीनां तेजो बलं चापहर्तव्यम्।

स्वतो विभिन्न धर्म सेतू नाम[^*]पि तेषामवशिष्टधर्मलोपाय

मोहशास्त्रेण मोहथि[^1]यितव्याश्च ते । ततश्च स देवदेवः

करुणानिधिस्तरुणेन्दुशेखरः सर्वैर [^2]स्माभिः[^*] प्रसाद[^3]नीमः।
य:।
एवं च ते जम्माय्यास्त्रिपुरदौदा[^4]नवाः।
 
2
 

 
इत्थं दैत्यभिदि स्वयं वदति[^5] ते सेन्द्राः सुराः संभ्रमा-

दुत्था प्रणिपत्य हन्त कियती भूतानुकम्पा तव

सिद्धं नः परमे[^6]प्सितं विनिहता दोद्रोग्धार उत्पादिता

लोकाः किं बहुना थुधुना श्रितजना धारेति तं तुष्टुवुः ॥२
 
นี
 
2.

 
[^1]
T.- मोहितव्याश्
 

[^
2. M.]M- सर्वो
7
, T- सर्वे
 

[^
3. M]M omits प्रसादनीय:
 

[^
4. M. "]M- ॰दावाचा:
 

[^5]M- वदतु
[^6]M- परमीप्सितं
[^7]M- कृतं
 
* A omits from नामपि 10to सर्वैरस्मा
 
5.M. वदतु
 
6..M- प्रमीप्सित
 
7. M
 
कृतं
 
1
 
19