This page has not been fully proofread.

फलितं चेदं वासव जानीहि प्रतिदानववरदायिता
चतुरानने' दानवाहितंश्च परिभको युष्मासु अस्मासु च
सर्वदा दुर्दानवयुद्धदुर्व्यसनिता । तदास्तामेतता नाघमवराशे
विधिगईणश्य । तैः खलु दानवैरेवं वरो लब्ध:- "सहस्रेण
समाभिः सहतेषु पुरेषु शरेणैकेन स्मित पूर्वमुक्तेन वधो
ऽस्तु त्रिपुराणाम् इति । तेषां चंदुर्ख़ियामेवं वरं गृह्णता
मेवमाशय उन्नीयते "पुरमेलनकालस्य स्वल्पतया कथं
तदानीमस्माकं पराजयो भवेत् । कथं वा निरतिशय
पराक्रमो मभिरस्माभिरभिगतस्य भीतस्य विषीदतो
दिक्षु विदिक्षु निभिः फलायनोपायगवेषणव्यग्रस्थ
निश्चितह
रिपो: स्मितं भविता १ कथंच वा द्वारेणैकेनैव वधस्त्रिपुर-
दानवानाम् इति । तदेकच शरो वैयमेव भवामः । मद्वाण
भृतापि धनुर्भुता कालकूटसाहसिकेन कालकण्ठेनैव भवितव्यम्'
 
,
 
1.M, T - चतुराजनो
 
w
 
2. Tomits दुर
3.M-विगर्हणस्य
 
4.1M. चार्थियां
 
5. M- निरङ्कायपराक्रमोष्षुभिः
T.C- निरतिशमपराक्रमोऽस्माभिः
6. M - उपाधन '
7. M - वधमेव
 
18