This page has been fully proofread once and needs a second look.


फलितं चेदं वासव जानीहि प्रतिदानववरदायिता

चतुरा[^1]नने' दानवाहितंश्च परिभकोवो युष्मासु अस्मासु च

सर्वदा दुर्दा[^2]नवयुद्धदुर्व्यसनिता । तदास्तामेततात् नामवराशे
सरो
विधि[^3]र्हश्य स्य। तैः खलु दानवैरेवं वरो लब्ध:- "सहस्रेण

समाभिः सङ्गतेषु पुरेषु शरेणैकेन स्मित पूर्वमुक्तेन वधो
-
ऽस्तु त्रिपुराणाम् इति । तेषां चंच[^4] दुर्ख़िधियामेवं वरं गृह्णता
-
मेवमाशय उन्नीयते "पुरमेलनकालस्य स्वल्पतया कथं

तदानीमस्माकं पराजयो भवेत् । कथं वा निर[^5]तिशय
-
पराक्रमो ष्मभिरस्माभिरभिगतस्य भीतस्य विषीदतो

दिक्षु विदिक्षु निभिःक्षिप्रदृश: फलायनो[^6]पायगवेषणव्यग्रस्
निश्चितह

रिपो: स्मितं भविता? कथं च वा द्वारेणैकेनैव वधस्त्रिपुर-

दानवानाम् इति । तदेकश्च शरो वैयवय[^7]मेव भवामः । मद्वाण
-
भृतापि धनुर्भुता कालकूटसाहसिकेन कालकण्ठेनैव भवितव्यम्'
 
,
 

 
[^
1.]M, T - चतुरानो
 
w
 

[^
2. ]T omits दु
र्
[^
3.]M-विगर्हणस्य
 

[^
4.1]M.- चार्थिदुर्धियां
 

[^
5. ]M- निरङ्काकुशयपराक्रमोष्षुभिः
, T.C- निरतिशपराक्रमोऽस्माभिः

[^
6. ]M - - ॰उपाधन '
यन॰
[^
7.] M - वधमेव
 
18