This page has been fully proofread once and needs a second look.

मागतसम[^1]र्थिततत्तन्ना[^2]मावयवघटिताभिः स्तुतिभिः पुण्य-

श्लोकमुपश्लोकयामासुः
 

 
देवोऽपि दैत्यकुलसंक्षय धूमकेतु
-
राकर्णयन्नसुरगन्धिवचस्स्तवेषु

उल्लिख्य लॉतांस्त्रिपुरदानवसेवनार्ता-

नद्भूतमासान्द्रकरुणो हरिरिन्द्रमाह १८

 
जानी मस्त्रिदशेन्द्र[^3] तारकसुतैरुन्मत्तवेधोवरा-

न्मायद्भिर्दनुजाधमैरवमतान् दीर्घेण कालेन वहां
:।
किं[^4] कुर्मो वरदानमात्र निरतो वेधा: प्रभुवर्तते

किं पश्येदयमे कदा रणमुखे कोपोद्धतान् दानवान् ॥१९॥
 
4
 
डु
 

 
पश्याङ्गं तव कर्शितं सुरपते पाशी विशुष्काननो

दुर्दर्श: सेस[^5] यमोऽपि दीनवदनः शोच्यः कथं वर्तते

वायुर्मन्दगतिः शिश्वी च मलिन: कम्पोत्तरो यक्षरा
ट्
लोकेशः करुणानिधिः सेस[^6] वरदस्तुष्टः क्रिकिमेतावता ॥२०॥
 

 
[^1]A,M- ॰समर्थ॰
[^
2.]A.jM. समर्थ
2.A
,T- नामावर्य
 
य॰
[^
3. ]T adds दानव to the
detriment of metre
 

[^
4. तक्र
 
]A-॰कं
[^
5.]M, T- समयोऽपि
 
17
 
७.

[^6]
A - स– स वरस्तुष्टः
, M- स वरस्तुष्टः