This page has been fully proofread once and needs a second look.

ते संमर्दमियो थोविघट्टनरणत्कोटीरहाराङ्गन्द-

प्रभ्र्र[^1]श्यन्मणिशार्करे भगवतः शय्यागृहे सङ्गताः।

श्रीकान्तेन शिरः प्रकम्पनयन
भ्रूवल्लिसंज्ञा[^2]दिभि-

निर्दिष्टेषु वरासनेषु सुखमासेदु: प्रसेदुः सुरा: ॥१७॥
 

 

 
अनन्तरमपि पुरन्दरप्रेरिता भगवदाभिमुख्याय

सिद्धचारण विद्याधर किन्नरादयः कृताञ्जलयो जय

जय सुरा[^3]सुरमणिमकुटनीरा[^4]जितचरणराजीव जीव-

लोकमारण्य हिरण्यादिदानव भयङ्कराचार चराचरा
-
ध्यक्ष कमलाक्ष रक्ष रक्ष त्रि[^5]भुवनरक्षणबद्ध कङ्कण

रणाङ्‌णवीरभद्रावतार[^6] तारकब्रह्मवदावद प्रसीद

प्रसीद[^7] शीतभानुसहोदरानन श्रितजनका रुण्यशालि
न्
विद्युत्न्माला पिज्ञ्जरकैन कन[^8]काम्बर दीनत्राणपरायण नारायण"

इति चिरकालाभ्यस्तकमलाक्षादिस्तवपाठवासनास्वभ-
7
 
य-
 
[^
1
 
3
 
1.
]M, T. प्राप्त - प्रामृश्यन्
 

[^
2. ]M. - ॰संपादिभिः
 
1

[^
3. ]M- स्मरासर
 
-
 

[^
4. ]M - नेन- ॰नम्रराजित"
 

[^
5. ]M - त्रिभुवनं
 

[^
6. ]Tadds तारक
 

[^
7. ]T omits प्रसीद
 

[^
8. ]A - - ॰जनकाम्बर
 
-
 
16