This page has not been fully proofread.

ते समर्दमियो विघट्टनरणत्कोटीरहाराङ्गन्द-
प्रभ्र्श्यन्मणिशार्करे भगवतः शय्यागृहे सङ्गताः।
श्रीकान्तेन शिरः प्रकम्पनयन
भ्रूवल्लिसंज्ञादिभि-
निर्दिष्टेषु वरासनेषु सुखमासेद: प्रसेदुः सुरा: ॥१७॥
 

 
अनन्तरमपि पुरन्दरप्रेरिता भगवदाभिमुख्याय
सिद्धचारण विद्याधर किन्नरादयः कृताञ्जलयो जय
जय सुरासुरमणिमकुटनीराजितचरणराजीव जीव-
लोकमारण्य हिरण्यादिदानव भयङ्कराचार चराचरा
ध्यक्ष कमलाक्ष रक्ष रक्ष त्रिभुवनरक्षणबद्ध कङ्कण
रणाङ्‌णवीरभद्रावताई तारकब्रह्मवदावद प्रसीद
प्रसीद शीतभानुसहोदरानन श्रितजनका रुण्यशालिन
विद्युत्माला पिज्जरकैन काम्बर दीनत्राणपरायण नारायण"
इति चिरकालाभ्यस्तकमलाक्षादिस्तवपाठवासनास्वभ-
7
 
1
 
3
 
1.M, T. प्राप्त श्यन्
 
2. M. संपादिभिः
 
13. M स्मरासर
 
-
 
4. M - नेनराजित"
 
5. M - त्रिभुवनं
 
6. Tadds तारक
 
7. Tomits प्रसीद
 
8. A - जनकाम्बर
 
-
 
16