This page has been fully proofread once and needs a second look.

कः कोऽत्र रे कलकलः क[^1] इवा[^2]यमासी
त्
इत्याकलथ्य्य वचनान्यथ तस्य शौरे:

द्वारि स्थिताः सभ्यमन्तरुपेत्य तस्मै

व्यज्ञापयन् सुरगणं मिलितं समस्तम् १६
।।
 
तदनु तेन दनुजशासनेन तत्प्रवेशदत्तशासना:-

प्रतिहारवासिनस्त्वरितं बहिर्निर्गत्य भो भी मभो सहस्राक्ष

दिवृदृक्षति त्वां तार्क्ष्यकेतनः; प्रविश पाशधर; तिष्ठ पाश-

धरानुचर; सविनयमे हि दण्डधर त्यजोद्दण्डतां; राजराज

समीकुरु कुण्ठा[^3]भरणं; मा त्वरस्व मातरिश्वन्, शीतो
भू

व जातवेद: :; चारणांणागन्धर्वा: समयं विज्ञाय गायत;

पिशाचा[^4] रे स्वामिना कृताभ्यनुज्ञा निषीदत[^5]” इति वचो-

भिर्भगवत्सभाधिरोहे कर्तव्यान्युपदिशन्त: सर्वानपि

सुपर्वणो यथार्हँ प्रवेशयामासुः
 
;
 

 
 
[^
1. ]M reads of isकल: in which
 
case the metre becomes defective
 
*
 
4
.
[^2]
T- उपायमासीत्
 

[^
3. ]T.C. कर्ण
 
O
 

[^
4. ]M - विशाचारे स्म मनाक् कृता'
 

[^
5. ]M - निषीदते
तु
, T.C.- निषीदन्तेति
 

[^
6. ]A,M - उपदृशन्तः