This page has been fully proofread once and needs a second look.

रटित प्रतिनादमुखरितब्रह्माण्डकरण्डको मुहुर्मुहु-
रुचावचोद्र्भमित विषाणकोटिरुच्चैःश्रवोऽभिमुखमुच्चचाल।
सोऽपि संक्रन्दनसैन्धवः साध्व[^1]सपीडितः ताडित
इव कशाभिर्भीषणं[^2] हेषमाणः शिथिलपलयाणखलीन-
बन्ध उत्प्रबन्धकलकले सुरकुले बभ्राम।
एवंविधकोलाहल जनितोत्साहस्तत्क्षणमीशान-
वृषोऽपि धर्मकालवलाहक इव भयानक[^3]मुत्तानितानन-
मुन्ननाद!
 
अत्रान्तरे कलकलैरव[^4]बोध्यमानः
क्लिष्टोरगेन्द्रशयनः परि[^5]वृत्य पार्श्वे।
उर्वीरमाविधृतपाणितलः कथञ्चि-
दुत्तस्थिवान् मुरहरः स्मयमान एव॥१५॥
 
[^1]M,T- संध्वंस॰
[^2]A,M - भषणं
[^3]M- भयानकर्ता नूतन॰
[^4]M has एव to the detriment of metre.
[^5]M has gap for परिवृत्य