This page has been fully proofread once and needs a second look.

2
 
रहि
रटित प्रतिनादमुखरितब्रह्माण्डकरण्डको मुहुर्मुहु
-
रुचावचोद्र्भमित विषाणकोटिरुच्चैःश्रवो
ऽभिमुखमुञ्च्चचाल

सोऽपि संक्रन्दन सैन्धवः साध्व[^1]सपीडितः ताडित

इव कशाभिर्भीषणं[^2] हेषमाणः शिथिलपल्याणख़लीन-

बन्ध उत्प्रबन्धकलकले सुरकुले बभ्राम

एवंविधकोलाहल जनितोत्साहस्तत्क्षणमीशान-

वृषोऽपि धर्मकालवलाहक इ भयानक[^3]मुत्तानितानन-

मुन्ननाद!
 
5
 

 
अत्रान्तरे कलकलैरव[^4]बोध्यमानः
कि

क्लि
ष्टोरगेन्द्रशयनः परि[^5]वृत्य पार्श्वे

उर्वीरमा विश्वधृतपाणितलः कथञ्चि
 
-
दुत्तस्थिवान् मुरहरः स्मयमान एव १५॥
 
4. "

 
[^1]
MI,T - संध्वंस
 

[^
2. ]A,M - भषणं
 

[^
3. ]M.- भयानकर्ता नूतन
 

[^
4. ]M has एव to the
detriment of metre.
 
3
 

[^
5. ]M has gap for
 
परिवृत्य
 
14