This page has not been fully proofread.

2
 
रहित प्रतिनादमुखरितब्रह्माण्डकरण्डको मुहुर्मुहु
रुचावचोद्भमित विषाणकोटिरुच्चैःश्रवो
ऽभिमुखमुञ्चचाल ।
सोऽपि संक्रन्दन सैन्धवः साध्वसपीडितः ताडित
इव कशाभिर्भीषणं हेषमाणः शिथिलपल्याणख़लीन-
बन्ध उत्प्रबन्धकलकले सुरकुले बभ्राम ।
एवंविधकोलाहल जनितोत्साहस्तत्क्षणमीशान-
वृषोऽपि धर्मकालवलाहक इन भयानकमुत्तानितानन-
मुन्ननाद!
 
5
 
अत्रान्तरे कलकलैखबोध्यमानः
किष्टोरगेन्द्रशयनः परिवृत्य पार्श्वे ।
उर्वीरमा विश्वतपाणितलः कथञ्चि
 
दुत्तस्थिवान् मुरहरः स्मयमान एव ॥ १५॥
 
4. "MIT - संध्वंस
 
2. A,M - भषणं
 
3. M. भयानकर्ता नूतन
 
4. M has एव to the
detriment of metre.
 
3
 
5. M has gap for
 
परिवृत्य
 
14