This page has been fully proofread once and needs a second look.

ततश्च ते पाकशासनमुखा दिवौक्सो विकसति

पुण्डरीक इव तस्मिन् तत्कर्णिकापीठ इव च[^1] श्वेतद्वीपे
तन्मकरन्द

तन्मकरन्द[^2]
रसानन्दनिष्पन्दमिव मिलिन्दं मुकुन्द -
-
मालोकयितुं निर्मलकलशजलधिनिश्चलमध्यभाग-

प्रतिफलित वैकुण्ठ रूपं श्वेतद्द्वीपमंधिगत्य प्रथमकक्ष्या-

यामेव तार्क्ष्यविष्वक्सेन प्रभृतिभिः प्रतीहाराधिकृतै
-
रुद्दण्डप्रवृत्तिभिर्दण्डपाणिभिर्निद्रावसरोऽयमसुरजाति-

द्रोहिणो भगवतः सन्निहितान्तःपुरस्य दामोदरस्य
नोयम

नायम[^4]
वसरो युष्माकमिति निवार्यमाणाः प्रकृतकार्य
-
त्वरमाणा अपि त्रिजगदध्यक्षपुण्डरीकाक्षप्रभावानु
-
रोधिनस्तदवसरं प्रतिपालयामासुः ।
 

 
र्थ तत्प्रबोधप्रतीक्षकसहस्राक्षमुख[^5]सुप[^6]र्वगण-

सुकृतपरिपाकनैकेनेव संजनितजातिवैरस्मरणः कृतान्तकासरः

संवर्तप्रवृत्तपुष्कलावर्तक निर्धात निर्घातघोर निर्घोषः खुरपुट-

 
[^
1. ]M omits च
 
3.

[^2]
A,T- मरंद
 

[^
3. ]A,M omit दण्डपाणिभिः
 

[^
4. ]M omits of
 

[^
5 ]M. ,T - भरवस्थ
 
-॰मरवस्य
[^
6. ]M omits सु.
 
1
 
13