This page has been fully proofread once and needs a second look.

क्षीरोदम्।
 

 
कल्लोलाहतिपातितान् क्रमवशादावर्तगर्तागता-

नूर्ध्वा[^1]ग्रान् भ्रमिनेवेगनिश्चलधृतानालक्ष्य कूलद्रुमान् ।

द्वीपे यस्य पुराविंदोंविदो वनचरा: कल्पद्रुमा इत्यहो

याचन्ते परितः प्रसारित[^2]रा: स्व[^3]स्वेप्सितार्थान् वृथा ॥१२
 
।।
 
श्रीरे यस्य दुहिता[^4] हरिराप्रबन्धु -
 
-
स्तारा स्नुषा, तनुभवश् सुधानिधानम्।

प्रादायि येन सुरभिः सुरपादयो[^5]ऽथ

चिन्तामणिश्च इमे जगतातां वदान्या: ॥२३।
 

 
तत्र हि तदा दामोदर :

 
तल्पीभवद्भुजगराजफणोपधान-

विन्यस्तमौलिकमलाङ्कनिवेशिताङ्गिः ।
घ्रि: ।
श्री सन्निधानमुकुलीकृतनाभिपद्म-

निश्शब्दलीनसमयज्ञविधातृ शेते ॥१४॥

 
[^1]M- अध्वाग्रामान्
[^2]T- ॰प्रसादित॰
[^3]M- सु॰
[^
4.]A:- दयिता
 

[^
5. ]A, T, Tc - ॰पादपो वा
 
1. M. अ:वाग्रामान्
 
22. T- प्रसादित
 
3. M -सु.
 
2
 
D
 
12