This page has not been fully proofread.

क्षीरोदम्।
 
कल्लोलाहतिपातितान् कमवशादावर्तगतगता-
नूर्ध्वाग्रान भ्रमिनेगनिश्चलतानालक्ष्य कूलद्रुमान् ।
द्वीपे यस्य पुराविंदों वनचरा: कल्पद्रुमा इत्यहो
याचन्ते परितः प्रसारितकश: स्वस्वेप्सितार्थान वृथा ॥१२३
 
श्रीरेख यस्य दुहिता हरिराप्रबन्धु -
 
स्तारा स्नुषा, तनुभवश्य सुधानिधानम्।
प्रादायि येन सुरभिः सुरपादयोऽथ
चिन्तामणिश्च म इमे जगता वदान्या: ॥२३।
 
तत्र हि तदा दामोदर :
तल्पीभवद्भुजगराजफणोपधान-
विन्यस्तमौलिकमलाङ्कनिवेशिताङ्गिः ।
श्री सन्निधानमुकुलीकृतनाभिपद्म-
निश्शब्दलीनसमयज्ञविधातृ शेते ॥१४॥
4.A: दयिता
 
5. A, T, Tc पादपो वा
 
1. M. अ:वाग्रामान्
 
22. T- प्रसादित
 
3. M -सु.
 
2
 
D
 
12