This page has not been fully proofread.

पिण्डमिन डिण्डीरखण्डमण्डितं बहो: कालादप्य प्रशान्त-
मथनोद्भव भ्रमिवेगमिव जल भ्रमसहस्रापूरितं गंभीरमपि
चपलस्वभाव समकरमपि विषमकर हस्तापराजित
पाण्डुमव्यपार्थसीमाक्रमणाभिलाषिणं सर्वतोमुखम-'
प्यहीन प्रचार सभ्रमोत्पादनमपि विभमोत्पादनं मत्स्य-
कूर्ममयमप्यनारायणावतारम् अब्जप्रभवमप्यधातारं
संसारंभिक दुस्तर कपर्दिनमिव कुमुद्वतीरमणावास पीतवासस-
मित्र सशङ्खचक्रम् शक्रमिवैशवताधारं धातारमिव
हंसोपसेवितं सवितारमिव कमलोन्मेषकर हिमकरमिक
सुधानिधानं भुनिमिव हदमाश धितनारायणमऐशवण-
मित्र तटानि दारयन्तं धूर्जटिवृषमिव गर्जन्तम् उच्चैःश्रवस-
मित्र वल्गन्तमुरगेन्द्रमिव निःश्वसन्तमुत्पतन्तमुद्रुमन्त-
मुच्यावचवी चिकाजालमालुलोकिरे भगवतः श्रीपतेस्वरोध
7.7.60 सद्मोद्वादानपि
विद्रुमोत्पादनं
8. A- रमणावाहं
9. M - हंसैर पसेवित
10. T- वैरावणमित्र
11. T- वृषभमिव
आलुलोकरे 13. A श्रियः पतेः
 
10
 
12
 
13
 

 
d
 
1. T: कलादपि
 
2. T.C-
Tv - दुनिवेग मिळ
3. T- गम्भीरमपि
4. Tomits 'कर
 
0
 
5. में उपार्थ
6. M: मुखमाप होन
 
12. M
 
11