This page has been fully proofread once and needs a second look.

A
 

 
श्रीमदतिरात्रयाजिप्रणीतम्

त्रिपुरविजयचम्पूकाव्यम्
 

 
मौर्वी मूर्ध्निचो(च)रः[^1] शरासन शिरस्सञ्चारि चक्रद्वयम
[^2]
चक्रान्तर्निहितः शरस्तदुदरे सूतस्तदास्ये हयाः

तेषामेव शिरस्पदेषु वसतिः स्वस्थेयेति यस्य श्रुतं

देवश्चित्रपरिच्छदः स दिशतु श्रेयांसि भूयांसि नः ॥ १॥
 

अपि

चक्रीभूते शशाङ्के परिणमति तथा मण्डले चण्डभानो:

काले कस्मिन् विधातः कथय पुरहरस्त्रीण्यधाक्षीत् पुराणि

इत्थं स्कन्देन पृष्ठेटे विमृशति सुचिरं ध्यानमास्थाय [^3]धात-

र्यानन्दोभिन्न
मन्दस्मितमवतु [^4]मुखं सुन्दरं चन्द्रमौले ॥२॥
 

 
[^
1.] All mss. have द्वार:
चरः
[^3.] M- ध्यात
चर:
is the emeondent
h
dreading.
 
3...A. चक्र दुयं
 
बंदु
 
3.
[^4.] M. ध्यात
 
4. M
- अवे (तल3त्)
 
sucek..
 

[^2.] A चक्र द्वयंचरः