This page has not been fully proofread.

A
 
श्रीमदतिरात्रयाजिप्रणीतम्
त्रिपुरविजयचम्पूकाव्यम्
 
मौर्वी मूर्ध्निचोरः शरासन शिरस्सञ्चारि चक्रद्वयम
चक्रान्तर्निहितः शरस्तदुदरे सूतस्तदास्ये हयाः ।
तेषामेव शिरस्पदेषु वसतिः स्वस्थेति यस्य श्रुतं
देवश्चित्रपरिच्छदः स दिशतु श्रेयांसि भूयांसि नः ॥ १॥
 
अपिच
चक्रीभूते शशा परिणमति तथा मण्डले चण्डभानो:
काले कस्मिन् विधातः कथय पुरहरस्त्रीण्यधाक्षीत पुराणि
इत्थं स्कन्देन पृष्ठे विमृशति सुचिरं ध्यानमास्थाय धात-
र्यानन्दोभिन्न
मन्दस्मितमवतु मुख सुन्दरं चन्द्रमौले ॥२॥
 
1. All mss. have द्वार:
चरः is the emendent
heading.
 
3...A. चक्र दुयं
 
बंदु
 
3. M. ध्यात
 
4. M - अवे (तल3)
 
sucek..