This page has not been fully proofread.

ध्यानप्रकारं दर्शयति -
 
1
 
तृतीय आश्वासः ।
 
अनुते न विनाशं शिवप्रसादादमी न तेन विना शम् ।
अहमाशु भवादरतः तःमून् व्यावर्तयाम्यशुभत्रादरतः ॥ २० ॥
 
"
 
.
 
अश्नुत इति । अभी चारा: अपुरा:, शिवप्रसादाद्धेतोः, विनाशं
निप्राह्मत्वं, न अश्नुते प्राप्नुवन्ति । एते अवध्या भवन्तीति यावत् । तत्र
शिवनसाद एव हेतु: नान्यत् किञ्चिदित्यर्थः । एतच्चो पत्ति तो निश्चितवान् इति
दर्शयति - तेनेति । तेन शिवनसा देन, विना अन्तरेण, शं सुखं, न भवति ।
एषां सुखन तेरन्यथानुरपत्त्या शिवनेसाद एवं हेतुतां व्रजतीत्यर्थः । तन्मया किमत्र
कर्तव्यमिति विनृश्य तदपि निश्चित वानिति (आह) अहमिति । यस्माच्छिवप्रसादस्य
तदवध्यत्वे हेतुत्वं तत् तस्मात् कालविलम्बनं विना अशुभवादरतः अशुभः
तर्काभासरूपत्वादमङ्गलः यो वादस्तत्र रतः तत्परः । पाषण्डागमोक्त प्रस्थान नवर्त्तक इत्यर्थः ।
भूत्वेति शेषः । अमृन् ठासुरान् भवादरतः शिवभक्तेः व्यावर्तनाभि वर्त्तमान-
सामीप्ये लट् । कालक्षेपमन्तरेणासुरान् भवभक्त विमुखान् करिष्यामीत्यर्थः ॥ २० ॥
 
हरिरेवमुद्दिश्य तेषां भक्ति निरासार्थमुपक,न्तव, नित्याह -
 
इति तासान्निध्याय लये पुरां पशुपतेरसान्निध्याय ।
रूपं महितमतानि प्रभुणास्तिक्यान्निरोद्ध महितमतानि ॥ २१ ॥
 
६३
 
इतीति । प्रभुणा विष्णुना, इति उक्तप्रकारेण निध्याय नितरां सोपपत्तिकं
ध्यात्वा, अहित नतानि अहितानां शत्रूगां मतानि सङ्कल्पान् आस्तिक्याद् ईश्वरोऽस्तीति
मतिर्यस्य स आस्तिकः। 'अस्ति नास्ति दिष्टं मतिः' । ( पा० सू० ४-४-६०) आस्तिकस्य
भावमास्तिक्यं तस्मात्। शिवभक्तेरित्यर्थः । निरोद्धुं व्यावर्त्तयितुं, महितं पूजितं, रूपम्
 
.
 
47