This page has not been fully proofread.

तृतीय आश्वासः ।
 
"
 
मुक्त्वेति । अच्छाद् यथाविध्यनुष्ठानेन निर्दोषाड्
यजनसमनन्तरमेव प्रतथगणः भूनगगः, उदयम्
 
¹9
 
FA
 
"
 
किं कृत्वा । अट्टहासं मुक्ता । कृत्वेत्यर्थः । कीदृशः । यः प्रमथगणः,
मथितरिपुमहासंसद् मथिता महती रिपूणां संसत् समूहो येन स तथा । शौर्य-
शालीत्यर्थः । जगद् भूरादिलोकन, अवच्छाद्य रावृत्य, त्रिपुरं पुस्त्रयम् अगाच्च
गतवान् । प्रमथितुमिति शेषः । त्रिरमिति । तिस्त्रः पुरः समाहृता इति विगृह्य
' तद्धितार्थ' (पा०सू०२-१-५१) इला दिना गम सः । 'ऋपूः' (पा०सू० ५-४-७४)
इत्य: दिना समासान्तोऽच्प्रत्ययः । त्रीणि पुरणि समाहृतानीति वा विग्रहः । तदा
पात्रादित्वात् स्त्रीत्वाभावः ॥ १६ ॥
 
यागाद् यजनाद्धेतो , सद्यः
आविर्भावं, प्रययौ प्राप्तः ।
 
विष्णोर्व्याप रो बिलोऽभूदिन्याह-
तान्यपि वासवानिप्रदानि नगराणि शिवनिवासवहानि ।
प्रध्वंसं भूतानि द्रुतमनयन् यानि यजनसम्भूतानि ॥ १७ ॥
 

 
तानीति । नगराणि पुराणि कर्तृभूत.नि तानि भूतानि प्रमथान्,
द्रुतं क्षित्रं, प्रध्वंसं विनाशम् अनयनपि प्रापयन्ति स्म च । कानि नगराणी-
त्यत्राह – वासत्रेति । वासवस्येन्द्रस्य ह. नि पीडां प्रददातीति । असुरसंबन्धिनीत्यर्थः ।
एतत् प्रध्वंसे हेतु: । शिवनिवासवानीति । वहन्तीति वहानि । पचाद्यच् । शिव-
निवासस्य शिवालयस्य वहानीति विगृह्म 'कुद्योगा च पष्ठी समस्यत इति वक्तव्यम्'
(पा०सू०वा ०२-२-८) इति समासः । शिवसानिध्य मेवासुराणां भूतनध्वंसे सामर्थ्यावहमिति
भावः । भूतानि विशिनष्टि – यानीति । यानि भूतानि यजनसंभूतानि यजनाद्
उपसद्यागात् सम्भूतानि उत्पन्नानि । अशक्यपरिवानी यर्थः ॥ १७ ॥
 
-
 
अथ विफलीकृतव्यापारो विष्णुः किमकरोदित्याशङ्कायां तत्प्रवृत्तिं वक्तुमुपक्रमते-
"
 
शक्ति रकम्प्रा सागिता जनयंत्र चाधिकं प्रासादि ।
यत्कटकं प्रासादिस्फीतं यत्तुङ्गवेदिकं प्रामादि ॥ १८ ॥
 
45
 
-