This page has not been fully proofread.

द्वितीय आश्वासः ।
 
५५
 
अनघ निर्दोष ! जनाईन इति श्रीनामशालिन् । घनश्याम घनो मेघ इव श्यामलवर्ण !
यस्माद् नः शक्त्यभावः तस्मात् स्फीते वर्धिते, अत्र त्रिपुरपावके त्रिपुर एव पावके
अग्नौ, यथा येन प्रकारेण, न नश्याम: (न) नाशं गच्छामः; तथा तेन प्रकारेण, त्वं
नः अस्मान्, स्मरेः निरूपय । सास्तिक्यमिति शेष : ( ? ) ॥ ४ ॥
 
यद्वयमतसीदामश्यामल ! लोकत्रयाभिमत ! सोदामः ।
स तत्र महानवमानः तद्रक्षा दीयतामिहानवमा नः ॥ ५ ॥
 
,
 
यदिति । अतसीदामझ्यामल अतसी उमाख्यो धान्यविशेषः तस्या
दाम पुष्पं तद्वत् श्यामल ! लोकत्रयाभिमत सर्वान्तरांत्मत्वादभीष्टतम ! यत्
यस्माद्, वयं त्वढेकशरणाः सीदामः असुरपीडितत्वात् सादं गच्छामः, स सादः,
तव महान् अनल्पः, अवमानः अवमानहेतुः निन्दाहेतुर्भवति । नास्माक-
मन्यस्य वा कस्यचिद् । अवमानस्य महत्त्वोवत्या अनुपेक्षणीयत्वं भगवदेक सम्बन्धित्वोक्त्या
अवश्यपरिहरणीयत्वं च ध्वन्यते । तत् तस्मात्, नः अस्माकम्, इह सादे विषये,
अनवमा भयहेतोः अत्युच्छेदादुत्तमा, रक्षा त्राणं, दीयताम् । असुरान्निगृह्णीष्वेति
यावत् ॥ ५ ॥
 
इत्थं तान्ततमानां घुसदां मतिमुज्झतां तां ततमानाम् ।
अर्थितमनुमेने न प्रभुणा तत्केन शक्यमनुमेनेन ॥ ६ ॥
 
प्रभुणा जगत्स्वामिना हरिणा, घुसदां देवानाम्, इत्थम् अनेन
असुरनिग्रहलक्षणं प्रार्थितं, नानुमेने नानुमतम् । करिष्यामीति
अनुमतावेव देवस्य योग्यतामापादयितुं घुसदो विशिनष्टि-
अतिशयेन तान्तानां असुरपीडया ग्लानिं गतानाम् । अत
एव ततमानां व्याप्तगव, तां वलवृत्राद्यसुरविषये सर्वैरप्यनुभूतां, मतिं बुद्धिम्,
 
इत्थमिति ।
प्रकारेण, अर्थितम्
न प्रतिज्ञातमित्यर्थः ।
तान्ततमानाम् इति ।
 
उज्झताम् ।
 
39