This page has not been fully proofread.

C+
 
'वीणा वेणुदर्शनीया च नारी शय्या यानं चन्दनं चन्द्रविम्बम् ।
 
प्रथम आश्वासः ।
 
इति न्यया देहसंस्कारावस्थारहित इत्यर्थः । देवान् पराजित्यासुराः बैलोक्येश्वरा
बभूवुरियाह- दुधुरिति । ते दैत्याः, शऋत्वम् इन्द्रवं, दधुः धृतवन्तः ॥ ५९॥
 
पराजिता देवाः किमकुर्वन्नित्याह-
29
 
न भ्राजन्ते क्षुत्पिपासार्दितानां सर्वारम्भास्तण्डुलप्रस्थमूलाः ॥
 
सा जनता परतापि स्वान्तं विपि प्रतापरतापि ।
प्रभुमा प्रतिष्ठितं तज्जजाय पावननाम ॥६० ॥
 
मेति । सा त्यैः परिभूता, जनता जनसमूहः, देववर्गः, परतापि (स्वान्तं बिभ्रत्यपि
प्रतापरतापि दरादेवारीणां भयजनकत्वं प्रतापः तत्र स्तापि । नयशौर्य सम्पन्नापीत्यर्थः । प्रति-
ष्टितं काशीदक्षिण कैलासादिस्थानेषु निमासु कृतसन्निधानं, प्रभुं परमेश्वरमाप शरणं प्राप्तवती,
अवननाम प्रणालमकरोच । तत लोकवेदप्रसिद्धं, पावननाम पावनं सकृदुच्चारण-
मात्रेणापि शुद्धिकरं यत्र नाम नमाया येति तत्, जजाप सदैव तदुच्चरितयती च । एतदुक्तं
भवति – देवास्तावन्नयशौर्ययुक्तत्वेऽपि असुराक्रमणन्य दुर्निवारत्वात् पुरुषकारस्याकिञ्चित्
करतामवगम्य दैवमेव शरणमिति मन्यमानाः प्रतिमासु कृतसन्निधानं परमेश्वरं प्राप्य जप-
नमस्कारादिलक्षणं तपश्चकुरिति । उक्तं च -
 
इत्यादि । ६० ॥
 
श्रितवन्त इत्याह -
 
66
 
" दिव्यं वर्षसहस्रं वै तपस्तप्त्वा सुरर्षभाः । "
 
""
 
अथ द्वाभ्यां इलोकाभ्यामसुरा लब्धस्यैश्वर्यस्य स्थिरीकरणाय परमेश्वरभक्तिमेवा-
असुरैरुद्धतरागस्थितैर्वितन्वद्भिरपि विरुद्धतरागः ।
घृतपरशौ चेतःस्थे जगत्प्रभौ सततमेव शौचे तस्थे ॥ ६१ ॥
 
29