This page has not been fully proofread.

३२.
 
सव्याख्ये त्रिपुरद हने
 
अथ रत्युद्दीपनत्वेन वर्णयति -
 
यत्र च लोलं बकुळं बन्धुत्वादिव बभार लोलम्बकुलम् ।
तद्रदशोकारामाः स्तनभारालसगतीरत्रोका रामाः ॥ ३९ ॥
 
यत्वेति । यत्र यस्मिन् पुरत्रये, बकुळं कर्तृ केसरशःखी । "केसरो बकुळी स्त्रियाम्"
इति सिंहः । लोलम्बकुलं लोलम्बानां भृङ्गानां कुलं समूहं भार धृतवत् । मकरन्द-
भरितमप्राचुर्याद्भृङ्गव्यासमभूदित्यर्थः । बकुलं विशिनष्टि - लोउनिति । लोलं
वायु शनित्य नवनेनन् । अत्र शब्दशक्त्या
भ्रमरेषु सतृष्णमिति ध्वन्यते । अत्र यथा ब्राह्मणो ब्राह्मणस्य, क्षत्रियः क्षत्रियस्य
सजातीयत्वा बन्चुर्भवति तथा लऊयोरभेदाङ्गीकार विशेषग विशेष्ययोलंलिम्बकुळ-
शब्दयोः (लोलम्बकुळशब्दयो::) सन्धायाभिधानात् एकपदवत् प्रतीयमानत्वेऽपि यः केसर-
वृक्षः स्वयं लोलं बकुळे भवति तस्य भिन्नार्थ नपि शब्दं योलम्पकुळं तदाश्रयणेन
सजातीयत्वाद् लोलम्बकुलान्तरं प्रति बन्धुत्वमुपप भवति इति लोलम्बकुलभरणे
हेतुमुत्प्रेक्षते - बन्धुत्यादिवेति । एतदन्यत्र प्यतिदिशति- तद्वदिति । यद्वल्लोलं
बकुळं बन्धुत्वादिव लोलम्बकुळं बभार तद्वद् बन्दुत्वादिव अशोकारानाः बभ्रुः ।
अशोकप्रधाना आराम।ः उपवनानि अशोकारामाः । अशोकाः तत्तदभिमतसम्पत्त्या कड़ा-
चिदष्यविद्यमानदुःखाः रामाः सुन्दरी: बभ्रुः किसलयकुसुमसमृद्ध या तदानुकूल्य-
माचरन्नित्यर्थः । कीदृशीः । स्तनभाराल सगतीः स्तनभारेण कुचमरेण हेतुना अलसा
मन्दा गतिर्गमनं यासां तास्तथा । सर्वाङ्गसुन्दरी (रि) त्यर्थः । अत्रापि विशेषणविशेष्ययोः
अशोकारामपदयोः सन्धायाभिधानात् एकत्वप्रतीतौ सजातीयत्वाद् अशोकारामाणां अशोका
रामाः प्रति बन्धुत्वमुपपन्नं भवति इत्युत्लेक्षाहेतुरतिदिष्टः ॥ ३९ ॥
 
यत्र न मन्दा रागा भुत्रो दधानेऽपि विपुल नन्दारागांः ।
इतनानाकुरवापि भ्रमरीसुरवेण सुबहुना कुरवापि ॥ ४० ॥