This page has not been fully proofread.

१२०
 
सव्याख्ये त्रिपुरदने
 
अथ हृष्टानां देवादीनां व्यापारमाह
 
अथ सुतरामुदराणि प्लुष्टारिगणान्यधः पुरामुदराणि ।
दृष्ट्वा वरदेवर्षिवातैः पुष्पं प्रभौ च वरदेवपि ॥ ५६ ॥
 
-
 
अथेति । अथ त्रिपुरदाहानन्तरं, वरदेवपित्रातः वराणां श्रेष्ठानां
देवानामृषीणां च व्रतैः समूहै: 'लुष्टारिंगणानि प्लुष्टो दग्धो
अरिंगणो येषु तानि पुगं पुराणाम् उदराणि अन्तर्भागान्, अधो दृष्ट्वा
भूमौ पतितानि विलोक्य, सुतरामत्यर्थम्, उदराणि भक्तिहर्षाभ्यां परवशीभूतैः
सद्भिः 'जय जय महादेव ! जगत्त्राणैिकधुरन्धर पार्वतीवल्लभ ! त्वमेव न
शरणम् एवमेव स्मन् त्रायस्' इत्याच्चै गणितं शब्दितम्, प्रभौ जग-
स्वामिनि शिव, पुष्पवर्षि च । कीदृशे । वरदे पुग्त्रयदा हात् सर्वेषा-
मभीष्टप्रदे ॥ ५६ ॥
 
"
 
अथ इलोकद्वयेन पुग्दहनमुपसंहरन् भगवतः प्रवृत्तिशेषमाह -
 
प्लुष्ट्वा पूर्वसुरसद: त्रिपुरघ्नः सुरगणाय पूर्वसुरसदः ।
मुद्रमधिकामारीक: स्वञ्च न भक्तोऽत्र भवति कामारौं कः ॥ ५७ ॥
 

 
प्लुट्वेति त्रिपुग्नः शिवः तदानीं शिवः त्रिपुरघ्नवाच्यताम्
अध्यगच्छदिति त्रिपुरघ्नशब्देन निर्दिष्ट: । पूर्वसुरसद: पूर्व असुगः
तेषां सदः समूहः । प्लुष्ट्वा दग्ध्वा, अधिकां मुदमा साध्यस्य
कर्मणः साधितत्वात् प्रभृतां प्रीतिमा स्वमात्मीयमकः स्थानं चर ।
कीदृशः । सुरगणाय पूर्वग्सद: पू स्वर्ग: वसूनि धनानि रत्नानि च
र तज्जन्यं सुखं च ददाति (इति) तथा पूर्वमसुगहृतत्वत् पूरादिकं तदा
भगवता दत्तमवेत्यर्थः । इत्थं भगवतो भक्तेनुग्रहकताम् अभक्तेषु
निग्राहकतां च निरूप्य सर्वैरपि भगवति भक्तैरेव भवितव्यम् इत्युपदेष्टुं
कविराह – नेति । अत्रेत्थं भक्त नुप्राहके भक्तिीनग्राहके चास्मिन्,
कामारी शिवे, कः पुरुषो, भक्तो न भवति । सर्वोऽपि भक्तो
भवत्येव । सर्वेरेव भरेव भवितव्यमित्यर्थः । स्वप्रातिकूल्यानुकूल्या-
चरणमेवास्य निग्रहानुग्रहयोरुपाधिः न तु सुर ( सुर) जातिभेद इत्येतत् कामारि
पदेन द्योत्यते ॥ ५७ ॥
 
-