This page has not been fully proofread.

तृतीय आश्वासः ।
 
१०७
 
यति इति सेत्स्यति । तत इति लोप पञ्चम्यन्तात्तसिल । अन्तकोप-
मतनुतः क्रोमिता जाज्वल्यमानत्वादन्तकोपमा कालतुल्या तनुः शरीरं यस्य
स तथा । अतिक्रुद्धादित्यर्थः । तथाविधातोः विघ्नात् विघ्नं वीक्ष्य, देवाः
श्रान्ताः खिन्नाः । अभूवन्निति शेषः । अतिक्रुद्धावेननिरीक्षणादेव विमनसो
बभूवुरित्यर्थः ॥ ३१ ॥
 
पदमपि मदनादरतः शक्यं गन्तुम चेति मदन'दरतः ।
सोऽभियसागमीषां पुगे रथग्य च रुगंध सारामीषाम् ॥ ३२ ॥
 
पदमिति । मदनादरतः ममानादरः पूजाया अकरणं तस्माद्धेतोः,
पदमपि एकं पढविन्यासमपि गन्तुं यानं कर्तुमिति यावत् । नच नैव शक्य-
मित्यं मुक्त्वा स विघ्नं मीष देवानां, पुरतोऽभिमसागभिमुखं गतवान्
रथम्य मार्ग स्थिराम ईप लालदण्ड, रुरोध च गतिनिवारणार्थम् । ई
काभ्यां गृहीतवानित्यर्थः । विघ्नं विशिनष्टि - मदति । मदो हप्तता नादः
शब्दायमानता तयां गतः सक्तः । गर्वित इत्यर्थः ॥ ३२ ॥
 
9
 
-
 
अथ देवा विघ्नप्रमादनाय प्रवृत्तवन्त इत्याह
 
आजामीज्ञाननतः प्राप्य तदर्थ जनोऽयमीशाननतः ।
सम्भृतेमकरोदिक्षु प्रभृतिद्रव्यस्य सम्भ्रमकरो दिक्षु ॥ ३३ ॥
 
आजमित अयं वदं प्राप्तो जनो देवजन:, तदर्थ विघ्नपूजार्थम, ईशा-

 

 
ननतः ईश्वरस्थाननात मुखाइ आज्ञाम इक्ष्वादिः गणेशं प्रमादयध्वम् हप्ते
नियोग प्राप्य इक्षुभूतिद्रव्स्यहरु केर फलपूपा दिव्यरूप संभृति
सम्पति यावत् । आयतमकोन कृतवान् । जनं विशिष्ट-भ्र.
मति दिक्षु सर्वान्याशासु सम्भ्रमकर इक्ष्वादिद्रव्य हरणाय नानादिक्षु
पर्यटनशीलः, तथा ईशाननतः ईशान शिवे नतः प्रहूबः । तदाशानुष्ठाने
विहितादर इत्यर्थः ॥ ३३ ॥