This page has not been fully proofread.

तृतीय आश्वासः ।
 
१०३
 
इत्यमिति । (इत्थम्) अनेन प्रकारेण (चसो भगवद्वाक्यस्य वाद उक्तौ
सति, यः पशुत्वाद् भीत आमीत, सजने देवजनः जबाद् जवमाश्रित्य
वगनैव. तत् पशुत्वम् अन्वमोदत तर्हि पशवो भविष्यामः पात्यतामस्म सु पशुत्व-
मित्यनुमतिं चक्रे । ततः किमासीदित्यत्राह काष्ठति । पाशव्या पशुसंबन्धिनी,
काष्ठा परमावस्था त्रिदशांश्चापत् प्राप्तवती । चशब्दो वक्ष्यमाणजगत्स
मुच्चयार्थः । ततो देवाः पशवोऽभवन्नित्यर्थः ।
 
"
 
"काष्ठा स्त्री कालभेदे स्यादष्टादशमिमेषके ।
स्थित्याख्यमर्यादायां च दिशि चाप्युपदिश्यपि ॥
दक्षिणोत्तरयोग्न्यतरस्मिन्नयने रखेः ।
आदित्ये परमावस्थोत्कर्षयोसाजसंज्ञिनः ॥
 
समभूमिप्रदेशस्याप्यन्ते भूमि तुवारिणि ।
क्लो तु दारुणि"
 
इति केशवः । किञ्च न केवलं देवानाम्, अनि तु निम्विलस्य जगतोऽपि पशु-
त्वमासीदित्याह जगदिति । जगच्च जामी निखिलो जनोऽपि, दत्तपाश-
व्यापत पाश्यते बध्यतेऽनेनोपाधिभूमपाश । पाशो माया । उक्तं
च श्रीराघवानन्दाचार्यपाढै:-
-
 
"पतिः : पाश: पशुश्चेति त्रोणि तत्त्वानि तत्त्वतः ।
 
पतिः शिवः पशुजधः पाशो मायैव केवलम् ॥"
 
इति । दत्ता भगवता वितीर्णा पाशेन हेतुना व्यापत् अस्वातन्त्र्यलक्षणा
आपत्तिर्यस्य तत्तथा । भगवत्सलत गर्न जगदपि पशुतामग दित्यर्थ
 
॥ २५ ॥
 
भगवतस्तदा तन्निभित्तकं नामान्तरमा सीदित्याह-
तस्य पुरवधाय यतः त्रिदशा: पशुभावमापुरवधाय यतः ।
प्रभुरजनि जनाम्नातः पशुपतिरिति विश्रुतेन निजनाम्नातः ॥ २६ ॥
 
-