This page has not been fully proofread.

१०२
 
इति ॥ २३ ॥
 
सव्याख्ने त्रिपुरवहने
 
पृथक् पशुत्वं लोकानां तथा द्वेषां सुरोधमाः ।
कल्यैव दैत्या वध्यास्ते मान्यथा देवसत्तमाः ॥
इति श्रुत्वा वचस्सर्वे देवदेवस्य धीमतः ।
विषादमगमन् देवा: पशुत्वं प्रति शकिताः ॥
तेषां भावं ततो ज्ञात्वा देवान् तानिदमब्रवीत् ।
मा बोऽस्तु पशुभाबेऽस्मिन् भयं विबुधसत्तमाः ॥
श्रूयतां पशुभावस्य विमोक्षः क्रियतां च सः ।
यो वै पाशुपतं दिव्यं चरिष्यति स मोक्ष्यते ॥
 
पशुत्वाद्
 
अथ शिवः पशुत्वाद् मीतान् सुरानवलोक्य तन्निवृत्त्युपायमुपदेशति-
अपि देब' ! गच्छत मा भियं मम श्रूयताञ्च वागचलतमा ।
नतु भविता पशुभावस्तेषां ये मतप्रतापशुभा वः ॥ २४ ॥
 
अपीति । हे देवाः ! मियं पशुत्वनिबन्धनां भांतिं. मा गच्छत न
प्राप्नुतापि । अपिम्ममुचये । कथं पशुत्वाद् भीतिन भवदित्यत्राह-
ममेति । मम वाग् वचनं, श्रूपताम् । कीदृशी वाक् । अच्छतमा
निर्दोषा । प्रामाणिकीत्यर्थ: । वाचमवाह न न्विति । तेषां वो युष्माकं,
पशुभावो न भविता नैव भविष्यति । अवसिनो भविष्यतीत्यर्थः । केवा-
मित्यत्राह – य इाते । ये यूयं मद्वतप्रतापशुभाः मम पशुपनेः यद् व्रतं
पाशुपताख्यं तस्य प्रताषेत सामध्येन शुभाः शुद्धान्तःकरणाः । पाशुपतव्रत चर्यमा
युष्माकं पशुत्वनिवृत्तिरष्यतीत्यर्थः ॥ २४ ॥
 
ततो देवैः किं प्रतिपन्न मित्यत्राह
 
इत्थं वादे वचसम्तदन्बोदत जनो जवादेव च सः ।
काष्ठा पाशम्यापत त्रिदशांश्र जगच दसपाचव्यापत् ॥ २५ ॥
पत्