This page has been fully proofread once and needs a second look.

तिलकमञ्जरीसंग्रहः ।
 
द्याभिर्विदांचकार । कलाः शास्त्रं च निरवशेषं विवेद । विशेषत-
श्चित्रकर्मणि वीणावाद्ये च प्रवीणतां प्राप । भुजबलं चास्य विस्मा-
पितसुरासुरं केसरिकिशोरस्येव सहजमभवत् । आरब्धकार्यस्य

त्रिभुवनेऽप्यशक्यं किमपि न प्रायेणाभूत् । एवं च परिणताशेषशा-
स्त्रम्, आसादितसकलास्त्रविद्यान्तरम्, उपलब्धसर्वबुधजनसाधुवा-
दम्,
आरूढनवतारुण्यलक्ष्मीलब्धपरिपूर्णसर्वावयशोभम्, अनुमो-
दितविद्यं गुरुजनेन हरिवाहनम्, अतिक्रान्ते षोडशे वर्षे हर्षनिर्भरो
राजा विसर्जितैराकारण. वणाय सादरमुदाराकारवेषैः प्रधानपुरुषैरनुगम्य-
मानमतिभूयसा विभवेन स्वभवनमानिनाय । निर्वर्तिताखिलगृह-
प्रवेशमङ्गलश्चास्य नगरबाह्यायाम् अलघुवप्रालंकृतप्राकारलङ्किघिता-
भ्रम्, अदभ्रतोरणस्तम्भम्, उभयतो निखातशातकुम्भपूर्णकुम्भो-
द्वाभासितद्वारदेशम्, अनेकगजतुरङ्गशालाभिरामं कुमारभवनमका-
रयत् । कर्तुकामश्च यौवराज्याभिषेकम्, तस्य साहायकार्थमाझा-
ज्ञाभरसहं प्रज्ञया पराक्रमेणाकारेण विनयेन वचनविन्यासेनोद्यमेना-
परैश्च त्यागशौर्यगाम्भीर्यादिभिः प्रभुगुणैर्वृधृतानुकारमुर्वीपतिकुमार-
मादरप्रेषितैः प्रणिधिपुरुषैरनिशमुर्व्यामन्वियेष ॥
 
9
 
,