This page has not been fully proofread.

तिलकमञ्जरीसंग्रहः ।
 
द्याभिविदांचकार । कलाः शास्त्रं च निरवशेषं विवेद । विशेषत-
चित्रकर्मणि वीणावाद्ये च प्रवीणतां प्राप । भुजबलं चास्य विस्मा-
पितसुरासु केसरिकिशोरस्येव सहजमभवत् । आरब्धकार्यस्य
त्रिभुवनेऽप्यशक्यं किमपि न प्रायेणाभूत् । एवं च परिणताशेषशा-
स्त्रम्, आसादितसकलास्त्रविद्यान्तरम, उपलब्धसर्वबुधजनसाधुवा-
दम्,
आरूढनवतारुण्यलक्ष्मीलब्धपरिपूर्णसर्वावयबशोभम्, अनुमो-
दितविद्यं गुरुजनेन हरिवाहनम्, अतिक्रान्ते षोडशे वर्षे हर्षनिर्भरो
राजा विसर्जितैराकारण. व सादरमुदाराकारवेषैः प्रधानपुरुषैरनुगम्य-
मानमतिभूयसा विभवेन स्वभवनमानिनाय । निर्वर्तिताखिलगृह-
प्रवेशमङ्गलचास्य नगरबाह्यायाम् अलघुवप्रालंकृतप्राकारलङ्किता-
भ्रम् अदभ्रतोरणस्तम्भम् उभयतो निखातशातकुम्भपूर्णकुम्भो-
द्वासितद्वारदेशम्, अनेकगजतुरङ्गशालाभिरामं कुमारभवनमका-
रयत् । कर्तुकामश्च यौवराज्याभिषेकम् तस्य साहायकार्थमाझा-
भरसहं प्रज्ञया पराक्रमेणाकारेण विनयेन वचनविन्यासेनोद्यमेना-
परैश्च त्यागशौर्यगाम्भीर्यादिभिः प्रभुगुणैर्वृतानुकारमुर्वीपतिकुमार-
मादरप्रेषितैः प्रणिधिपुरुषैरनिशमुर्व्यामन्वियेष ॥
 
9
 
,