This page has been fully proofread twice.

वयवकान्तेः, अखिलवेदोक्तविधिविदा वेधसेवापरेण स्वयं पुरोधसा निर्वर्तितान्नप्राशनादिसकलसंस्कारस्य, प्रकटितसंभ्रमाभिरन्तःपुरिकाभिराहूयाहूय गाढमाश्लिष्यमाणस्य, स्थानस्थानारोपितमहाप्रभावानेकमणिभिः प्रधानभूषणैः प्रसाधितललितसर्वाङ्गस्य धृतायुधान्तर्वंशिकव्रातसततानुगम्यमानमार्गस्य, स्वभावरम्येषु मणिकुट्टिमेषु क्रीडाशैलकटकेषु नन्दनवनप्रासादकेषु कृत्रिमापगापुलिनेषु च
कपोलदोलायमानकमनीयकाकपक्षैः क्षितिपालदारकैः सह क्रीडासुखमनेकप्रकारमनुभवतो निरङ्कुशप्रचारस्य पञ्च वर्षाणि तस्यान्तःपुरेऽतिचक्रमुः ॥
 
अवतीर्णे च षष्ठे, किंचिदुपजातदेहसौष्ठवस्य, व्यक्तवर्णवचनप्रवृत्तेः, विनयारोपणाय राजा राजकुलाभ्यन्तर एव कारितानवद्यविद्यागृहः सम्यगावेशितगुरुकुलानामवगताखिलशास्त्रमर्मनिर्मलोक्तियुक्तीनामाम्नायलब्धजन्मनामसन्मार्ग-
-गतिनिसर्गविद्विषां विद्यागुरूणामहरहः संग्रहमकरोत् । उपनिन्ये च तेभ्यः शोभनदिनमुहूर्ते निर्वर्तितसमस्तेतिकर्तव्यः प्रत्युरसमामुक्तमुक्ताकलापम्, अवदातवेषतया सविशेषदर्शितादरमभ्युत्थितायाः पुरः सरस्वत्याः सितांशुधवलया शरीरच्छाययेव च्छुरितमात्मजम् । अवनिपतिपूजाविशेषवर्धितप्रीतयश्च ते तन्निर्विशेषदर्शिनः प्रेमपुरःसरमशेषाण्यपि शास्त्राणि तस्मै क्रमेणोपादिक्षन् ॥
 
कुमारोऽपि सतताभियुक्ततया गुरूणाम्, कुशाग्रीयतया च निजबुद्धेः, अल्पेनैव कालेन तेषामभ्यन्तरोऽभवत् । अमुक्ताभियोगश्च दशभिरब्दैश्चतुर्दशापि विद्यास्थानानि सह सर्वाभिरुपवि-
 
[commentary]
 
प्रत्युरसं वक्षसि । 'प्रतेरुरसः --' इति समासान्तः ।