This page has been fully proofread once and needs a second look.

तिलकम खरीसंग्रहः ।
 
वयवकान्तेः, अखिलवेदोक्तविधिविदा वेधसेवापरेण स्वयं पुरोधसा
 
निर्वर्तितान्नप्राशनादिसकलसंस्कारस्य
 
, प्रकटितसंभ्रमाभिरन्तः पुरि-
काभिराहूयाहूय गाढमाश्लिष्यमाणस्य, स्थानस्थानागोपरोपितमहाप्रभा-
वानेकमणिभिः प्रधानभूषणैः प्रसाधितललित
सर्वाङ्गस्यै धृतायुधा
न्तर्व
न्तर्वंशिकत्व्रातसतसातानुगम्यमानमार्गस्य, स्वभावरम्येषु मणिकुट्टिमेषु
क्रीडाशैलकटकेषु नन्दनवनप्रासादकेषु कृत्रिमापगापुलिनेषु

कपोलदोलायमान कमनीयका कपक्षैः क्षितिपालदारकै:कैः सह क्रीडासु-
खमनेक प्रकारनुभवतो निरङ्कुशप्रचारस्य पथ्ञ्च वर्षाणि तस्या-
न्तः पुरेऽतिश्चक्रमुः ॥
 
4
 

 
अवतीर्णे च षष्ठे, किंचिदुपजातदेहसौष्ठवस्य, व्यक्तवर्णव-
ज्व
नप्रवृत्तेः, विनयारोपणाय राजा राजकुलाभ्यन्तर एव कारितान-
बथवि
द्यविद्यागृहः सम्यगावेशितगुरुकुलानामवगताखिलशास्त्रमर्मनिर्म-
लोक्तियुक्तीनामाम्नायलब्धजन्मनाम सन्मार्ग-
-
गति निसर्गविद्विषां वि
द्यागुरूणामहरह:हः संग्रहमकरोत् । उपनिन्ये च तेभ्यः शोभन-
दिनमुहूर्ते निर्वर्तितसमस्तेतिकर्तव्यः प्रत्युरसमामुक्तमुक्ताकलापम्,
अवदातवेषतया सविशेषदर्शितादरमभ्युत्थितायाः पुर:रः सरस्वत्याः
सितांशुधवलया शरीरच्छाययेव च्छुरितमात्मजम् । अवनिपति-
पूजाविशेषवर्धितप्रीतयश्च ते तन्निर्विशेषदर्शिनः प्रेमपुरःसरमशेषा-
ण्यपि शास्त्राणि तस्मै क्रमेणोपादिक्षन् ॥
 
9
 
५९
 

 
कुमारोऽपि सतताभियुक्ततया गुरूणाम् कुशाप्ग्रीयतया
निजबुद्धे:धेः, अल्पेनैव कालेन तेषामभ्यन्तरोऽभवत् । अमुक्ताभि-
योगश्च दशभिरब्दैश्चतुर्दशापि विद्यास्थानानि सह सर्वाभिरुपवि
 
-
 
[commentary]
 
प्रत्युरसं वक्षसि । 'प्रतेरुरसः
 
--' इति समासान्तः ।